Declension table of ?tamovatā

Deva

FeminineSingularDualPlural
Nominativetamovatā tamovate tamovatāḥ
Vocativetamovate tamovate tamovatāḥ
Accusativetamovatām tamovate tamovatāḥ
Instrumentaltamovatayā tamovatābhyām tamovatābhiḥ
Dativetamovatāyai tamovatābhyām tamovatābhyaḥ
Ablativetamovatāyāḥ tamovatābhyām tamovatābhyaḥ
Genitivetamovatāyāḥ tamovatayoḥ tamovatānām
Locativetamovatāyām tamovatayoḥ tamovatāsu

Adverb -tamovatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria