Declension table of ?tamovṛta

Deva

NeuterSingularDualPlural
Nominativetamovṛtam tamovṛte tamovṛtāni
Vocativetamovṛta tamovṛte tamovṛtāni
Accusativetamovṛtam tamovṛte tamovṛtāni
Instrumentaltamovṛtena tamovṛtābhyām tamovṛtaiḥ
Dativetamovṛtāya tamovṛtābhyām tamovṛtebhyaḥ
Ablativetamovṛtāt tamovṛtābhyām tamovṛtebhyaḥ
Genitivetamovṛtasya tamovṛtayoḥ tamovṛtānām
Locativetamovṛte tamovṛtayoḥ tamovṛteṣu

Compound tamovṛta -

Adverb -tamovṛtam -tamovṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria