Declension table of ?tamorūpin

Deva

NeuterSingularDualPlural
Nominativetamorūpi tamorūpiṇī tamorūpīṇi
Vocativetamorūpin tamorūpi tamorūpiṇī tamorūpīṇi
Accusativetamorūpi tamorūpiṇī tamorūpīṇi
Instrumentaltamorūpiṇā tamorūpibhyām tamorūpibhiḥ
Dativetamorūpiṇe tamorūpibhyām tamorūpibhyaḥ
Ablativetamorūpiṇaḥ tamorūpibhyām tamorūpibhyaḥ
Genitivetamorūpiṇaḥ tamorūpiṇoḥ tamorūpiṇām
Locativetamorūpiṇi tamorūpiṇoḥ tamorūpiṣu

Compound tamorūpi -

Adverb -tamorūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria