Declension table of ?tamorūpin

Deva

MasculineSingularDualPlural
Nominativetamorūpī tamorūpiṇau tamorūpiṇaḥ
Vocativetamorūpin tamorūpiṇau tamorūpiṇaḥ
Accusativetamorūpiṇam tamorūpiṇau tamorūpiṇaḥ
Instrumentaltamorūpiṇā tamorūpibhyām tamorūpibhiḥ
Dativetamorūpiṇe tamorūpibhyām tamorūpibhyaḥ
Ablativetamorūpiṇaḥ tamorūpibhyām tamorūpibhyaḥ
Genitivetamorūpiṇaḥ tamorūpiṇoḥ tamorūpiṇām
Locativetamorūpiṇi tamorūpiṇoḥ tamorūpiṣu

Compound tamorūpi -

Adverb -tamorūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria