Declension table of ?tamorūpa

Deva

NeuterSingularDualPlural
Nominativetamorūpam tamorūpe tamorūpāṇi
Vocativetamorūpa tamorūpe tamorūpāṇi
Accusativetamorūpam tamorūpe tamorūpāṇi
Instrumentaltamorūpeṇa tamorūpābhyām tamorūpaiḥ
Dativetamorūpāya tamorūpābhyām tamorūpebhyaḥ
Ablativetamorūpāt tamorūpābhyām tamorūpebhyaḥ
Genitivetamorūpasya tamorūpayoḥ tamorūpāṇām
Locativetamorūpe tamorūpayoḥ tamorūpeṣu

Compound tamorūpa -

Adverb -tamorūpam -tamorūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria