Declension table of ?tamorūpa

Deva

MasculineSingularDualPlural
Nominativetamorūpaḥ tamorūpau tamorūpāḥ
Vocativetamorūpa tamorūpau tamorūpāḥ
Accusativetamorūpam tamorūpau tamorūpān
Instrumentaltamorūpeṇa tamorūpābhyām tamorūpaiḥ tamorūpebhiḥ
Dativetamorūpāya tamorūpābhyām tamorūpebhyaḥ
Ablativetamorūpāt tamorūpābhyām tamorūpebhyaḥ
Genitivetamorūpasya tamorūpayoḥ tamorūpāṇām
Locativetamorūpe tamorūpayoḥ tamorūpeṣu

Compound tamorūpa -

Adverb -tamorūpam -tamorūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria