Declension table of ?tamorivivara

Deva

MasculineSingularDualPlural
Nominativetamorivivaraḥ tamorivivarau tamorivivarāḥ
Vocativetamorivivara tamorivivarau tamorivivarāḥ
Accusativetamorivivaram tamorivivarau tamorivivarān
Instrumentaltamorivivareṇa tamorivivarābhyām tamorivivaraiḥ tamorivivarebhiḥ
Dativetamorivivarāya tamorivivarābhyām tamorivivarebhyaḥ
Ablativetamorivivarāt tamorivivarābhyām tamorivivarebhyaḥ
Genitivetamorivivarasya tamorivivarayoḥ tamorivivarāṇām
Locativetamorivivare tamorivivarayoḥ tamorivivareṣu

Compound tamorivivara -

Adverb -tamorivivaram -tamorivivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria