Declension table of ?tamontakṛt

Deva

MasculineSingularDualPlural
Nominativetamontakṛt tamontakṛtau tamontakṛtaḥ
Vocativetamontakṛt tamontakṛtau tamontakṛtaḥ
Accusativetamontakṛtam tamontakṛtau tamontakṛtaḥ
Instrumentaltamontakṛtā tamontakṛdbhyām tamontakṛdbhiḥ
Dativetamontakṛte tamontakṛdbhyām tamontakṛdbhyaḥ
Ablativetamontakṛtaḥ tamontakṛdbhyām tamontakṛdbhyaḥ
Genitivetamontakṛtaḥ tamontakṛtoḥ tamontakṛtām
Locativetamontakṛti tamontakṛtoḥ tamontakṛtsu

Compound tamontakṛt -

Adverb -tamontakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria