Declension table of ?tamondhakārabhūmi

Deva

FeminineSingularDualPlural
Nominativetamondhakārabhūmiḥ tamondhakārabhūmī tamondhakārabhūmayaḥ
Vocativetamondhakārabhūme tamondhakārabhūmī tamondhakārabhūmayaḥ
Accusativetamondhakārabhūmim tamondhakārabhūmī tamondhakārabhūmīḥ
Instrumentaltamondhakārabhūmyā tamondhakārabhūmibhyām tamondhakārabhūmibhiḥ
Dativetamondhakārabhūmyai tamondhakārabhūmaye tamondhakārabhūmibhyām tamondhakārabhūmibhyaḥ
Ablativetamondhakārabhūmyāḥ tamondhakārabhūmeḥ tamondhakārabhūmibhyām tamondhakārabhūmibhyaḥ
Genitivetamondhakārabhūmyāḥ tamondhakārabhūmeḥ tamondhakārabhūmyoḥ tamondhakārabhūmīṇām
Locativetamondhakārabhūmyām tamondhakārabhūmau tamondhakārabhūmyoḥ tamondhakārabhūmiṣu

Compound tamondhakārabhūmi -

Adverb -tamondhakārabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria