Declension table of ?tamondhakāra

Deva

MasculineSingularDualPlural
Nominativetamondhakāraḥ tamondhakārau tamondhakārāḥ
Vocativetamondhakāra tamondhakārau tamondhakārāḥ
Accusativetamondhakāram tamondhakārau tamondhakārān
Instrumentaltamondhakāreṇa tamondhakārābhyām tamondhakāraiḥ tamondhakārebhiḥ
Dativetamondhakārāya tamondhakārābhyām tamondhakārebhyaḥ
Ablativetamondhakārāt tamondhakārābhyām tamondhakārebhyaḥ
Genitivetamondhakārasya tamondhakārayoḥ tamondhakārāṇām
Locativetamondhakāre tamondhakārayoḥ tamondhakāreṣu

Compound tamondhakāra -

Adverb -tamondhakāram -tamondhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria