Declension table of ?tamomaṇi

Deva

MasculineSingularDualPlural
Nominativetamomaṇiḥ tamomaṇī tamomaṇayaḥ
Vocativetamomaṇe tamomaṇī tamomaṇayaḥ
Accusativetamomaṇim tamomaṇī tamomaṇīn
Instrumentaltamomaṇinā tamomaṇibhyām tamomaṇibhiḥ
Dativetamomaṇaye tamomaṇibhyām tamomaṇibhyaḥ
Ablativetamomaṇeḥ tamomaṇibhyām tamomaṇibhyaḥ
Genitivetamomaṇeḥ tamomaṇyoḥ tamomaṇīnām
Locativetamomaṇau tamomaṇyoḥ tamomaṇiṣu

Compound tamomaṇi -

Adverb -tamomaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria