Declension table of tamoguṇa

Deva

MasculineSingularDualPlural
Nominativetamoguṇaḥ tamoguṇau tamoguṇāḥ
Vocativetamoguṇa tamoguṇau tamoguṇāḥ
Accusativetamoguṇam tamoguṇau tamoguṇān
Instrumentaltamoguṇena tamoguṇābhyām tamoguṇaiḥ tamoguṇebhiḥ
Dativetamoguṇāya tamoguṇābhyām tamoguṇebhyaḥ
Ablativetamoguṇāt tamoguṇābhyām tamoguṇebhyaḥ
Genitivetamoguṇasya tamoguṇayoḥ tamoguṇānām
Locativetamoguṇe tamoguṇayoḥ tamoguṇeṣu

Compound tamoguṇa -

Adverb -tamoguṇam -tamoguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria