Declension table of ?tamobhūta

Deva

NeuterSingularDualPlural
Nominativetamobhūtam tamobhūte tamobhūtāni
Vocativetamobhūta tamobhūte tamobhūtāni
Accusativetamobhūtam tamobhūte tamobhūtāni
Instrumentaltamobhūtena tamobhūtābhyām tamobhūtaiḥ
Dativetamobhūtāya tamobhūtābhyām tamobhūtebhyaḥ
Ablativetamobhūtāt tamobhūtābhyām tamobhūtebhyaḥ
Genitivetamobhūtasya tamobhūtayoḥ tamobhūtānām
Locativetamobhūte tamobhūtayoḥ tamobhūteṣu

Compound tamobhūta -

Adverb -tamobhūtam -tamobhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria