Declension table of ?tamobhūta

Deva

MasculineSingularDualPlural
Nominativetamobhūtaḥ tamobhūtau tamobhūtāḥ
Vocativetamobhūta tamobhūtau tamobhūtāḥ
Accusativetamobhūtam tamobhūtau tamobhūtān
Instrumentaltamobhūtena tamobhūtābhyām tamobhūtaiḥ tamobhūtebhiḥ
Dativetamobhūtāya tamobhūtābhyām tamobhūtebhyaḥ
Ablativetamobhūtāt tamobhūtābhyām tamobhūtebhyaḥ
Genitivetamobhūtasya tamobhūtayoḥ tamobhūtānām
Locativetamobhūte tamobhūtayoḥ tamobhūteṣu

Compound tamobhūta -

Adverb -tamobhūtam -tamobhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria