Declension table of ?tamobhāga

Deva

NeuterSingularDualPlural
Nominativetamobhāgam tamobhāge tamobhāgāni
Vocativetamobhāga tamobhāge tamobhāgāni
Accusativetamobhāgam tamobhāge tamobhāgāni
Instrumentaltamobhāgena tamobhāgābhyām tamobhāgaiḥ
Dativetamobhāgāya tamobhāgābhyām tamobhāgebhyaḥ
Ablativetamobhāgāt tamobhāgābhyām tamobhāgebhyaḥ
Genitivetamobhāgasya tamobhāgayoḥ tamobhāgānām
Locativetamobhāge tamobhāgayoḥ tamobhāgeṣu

Compound tamobhāga -

Adverb -tamobhāgam -tamobhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria