Declension table of ?tamata

Deva

MasculineSingularDualPlural
Nominativetamataḥ tamatau tamatāḥ
Vocativetamata tamatau tamatāḥ
Accusativetamatam tamatau tamatān
Instrumentaltamatena tamatābhyām tamataiḥ tamatebhiḥ
Dativetamatāya tamatābhyām tamatebhyaḥ
Ablativetamatāt tamatābhyām tamatebhyaḥ
Genitivetamatasya tamatayoḥ tamatānām
Locativetamate tamatayoḥ tamateṣu

Compound tamata -

Adverb -tamatam -tamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria