Declension table of tamasvatī

Deva

FeminineSingularDualPlural
Nominativetamasvatī tamasvatyau tamasvatyaḥ
Vocativetamasvati tamasvatyau tamasvatyaḥ
Accusativetamasvatīm tamasvatyau tamasvatīḥ
Instrumentaltamasvatyā tamasvatībhyām tamasvatībhiḥ
Dativetamasvatyai tamasvatībhyām tamasvatībhyaḥ
Ablativetamasvatyāḥ tamasvatībhyām tamasvatībhyaḥ
Genitivetamasvatyāḥ tamasvatyoḥ tamasvatīnām
Locativetamasvatyām tamasvatyoḥ tamasvatīṣu

Compound tamasvati - tamasvatī -

Adverb -tamasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria