Declension table of ?tamaskalpa

Deva

NeuterSingularDualPlural
Nominativetamaskalpam tamaskalpe tamaskalpāni
Vocativetamaskalpa tamaskalpe tamaskalpāni
Accusativetamaskalpam tamaskalpe tamaskalpāni
Instrumentaltamaskalpena tamaskalpābhyām tamaskalpaiḥ
Dativetamaskalpāya tamaskalpābhyām tamaskalpebhyaḥ
Ablativetamaskalpāt tamaskalpābhyām tamaskalpebhyaḥ
Genitivetamaskalpasya tamaskalpayoḥ tamaskalpānām
Locativetamaskalpe tamaskalpayoḥ tamaskalpeṣu

Compound tamaskalpa -

Adverb -tamaskalpam -tamaskalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria