Declension table of ?tamaskalpa

Deva

MasculineSingularDualPlural
Nominativetamaskalpaḥ tamaskalpau tamaskalpāḥ
Vocativetamaskalpa tamaskalpau tamaskalpāḥ
Accusativetamaskalpam tamaskalpau tamaskalpān
Instrumentaltamaskalpena tamaskalpābhyām tamaskalpaiḥ tamaskalpebhiḥ
Dativetamaskalpāya tamaskalpābhyām tamaskalpebhyaḥ
Ablativetamaskalpāt tamaskalpābhyām tamaskalpebhyaḥ
Genitivetamaskalpasya tamaskalpayoḥ tamaskalpānām
Locativetamaskalpe tamaskalpayoḥ tamaskalpeṣu

Compound tamaskalpa -

Adverb -tamaskalpam -tamaskalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria