Declension table of ?tamasākṛta

Deva

NeuterSingularDualPlural
Nominativetamasākṛtam tamasākṛte tamasākṛtāni
Vocativetamasākṛta tamasākṛte tamasākṛtāni
Accusativetamasākṛtam tamasākṛte tamasākṛtāni
Instrumentaltamasākṛtena tamasākṛtābhyām tamasākṛtaiḥ
Dativetamasākṛtāya tamasākṛtābhyām tamasākṛtebhyaḥ
Ablativetamasākṛtāt tamasākṛtābhyām tamasākṛtebhyaḥ
Genitivetamasākṛtasya tamasākṛtayoḥ tamasākṛtānām
Locativetamasākṛte tamasākṛtayoḥ tamasākṛteṣu

Compound tamasākṛta -

Adverb -tamasākṛtam -tamasākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria