Declension table of ?tamasākṛta

Deva

MasculineSingularDualPlural
Nominativetamasākṛtaḥ tamasākṛtau tamasākṛtāḥ
Vocativetamasākṛta tamasākṛtau tamasākṛtāḥ
Accusativetamasākṛtam tamasākṛtau tamasākṛtān
Instrumentaltamasākṛtena tamasākṛtābhyām tamasākṛtaiḥ tamasākṛtebhiḥ
Dativetamasākṛtāya tamasākṛtābhyām tamasākṛtebhyaḥ
Ablativetamasākṛtāt tamasākṛtābhyām tamasākṛtebhyaḥ
Genitivetamasākṛtasya tamasākṛtayoḥ tamasākṛtānām
Locativetamasākṛte tamasākṛtayoḥ tamasākṛteṣu

Compound tamasākṛta -

Adverb -tamasākṛtam -tamasākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria