Declension table of ?tamana

Deva

NeuterSingularDualPlural
Nominativetamanam tamane tamanāni
Vocativetamana tamane tamanāni
Accusativetamanam tamane tamanāni
Instrumentaltamanena tamanābhyām tamanaiḥ
Dativetamanāya tamanābhyām tamanebhyaḥ
Ablativetamanāt tamanābhyām tamanebhyaḥ
Genitivetamanasya tamanayoḥ tamanānām
Locativetamane tamanayoḥ tamaneṣu

Compound tamana -

Adverb -tamanam -tamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria