Declension table of ?tamaṅgaka

Deva

MasculineSingularDualPlural
Nominativetamaṅgakaḥ tamaṅgakau tamaṅgakāḥ
Vocativetamaṅgaka tamaṅgakau tamaṅgakāḥ
Accusativetamaṅgakam tamaṅgakau tamaṅgakān
Instrumentaltamaṅgakena tamaṅgakābhyām tamaṅgakaiḥ tamaṅgakebhiḥ
Dativetamaṅgakāya tamaṅgakābhyām tamaṅgakebhyaḥ
Ablativetamaṅgakāt tamaṅgakābhyām tamaṅgakebhyaḥ
Genitivetamaṅgakasya tamaṅgakayoḥ tamaṅgakānām
Locativetamaṅgake tamaṅgakayoḥ tamaṅgakeṣu

Compound tamaṅgaka -

Adverb -tamaṅgakam -tamaṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria