Declension table of ?tamaḥspṛśā

Deva

FeminineSingularDualPlural
Nominativetamaḥspṛśā tamaḥspṛśe tamaḥspṛśāḥ
Vocativetamaḥspṛśe tamaḥspṛśe tamaḥspṛśāḥ
Accusativetamaḥspṛśām tamaḥspṛśe tamaḥspṛśāḥ
Instrumentaltamaḥspṛśayā tamaḥspṛśābhyām tamaḥspṛśābhiḥ
Dativetamaḥspṛśāyai tamaḥspṛśābhyām tamaḥspṛśābhyaḥ
Ablativetamaḥspṛśāyāḥ tamaḥspṛśābhyām tamaḥspṛśābhyaḥ
Genitivetamaḥspṛśāyāḥ tamaḥspṛśayoḥ tamaḥspṛśānām
Locativetamaḥspṛśāyām tamaḥspṛśayoḥ tamaḥspṛśāsu

Adverb -tamaḥspṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria