Declension table of ?tamaḥsaṅghāta

Deva

MasculineSingularDualPlural
Nominativetamaḥsaṅghātaḥ tamaḥsaṅghātau tamaḥsaṅghātāḥ
Vocativetamaḥsaṅghāta tamaḥsaṅghātau tamaḥsaṅghātāḥ
Accusativetamaḥsaṅghātam tamaḥsaṅghātau tamaḥsaṅghātān
Instrumentaltamaḥsaṅghātena tamaḥsaṅghātābhyām tamaḥsaṅghātaiḥ tamaḥsaṅghātebhiḥ
Dativetamaḥsaṅghātāya tamaḥsaṅghātābhyām tamaḥsaṅghātebhyaḥ
Ablativetamaḥsaṅghātāt tamaḥsaṅghātābhyām tamaḥsaṅghātebhyaḥ
Genitivetamaḥsaṅghātasya tamaḥsaṅghātayoḥ tamaḥsaṅghātānām
Locativetamaḥsaṅghāte tamaḥsaṅghātayoḥ tamaḥsaṅghāteṣu

Compound tamaḥsaṅghāta -

Adverb -tamaḥsaṅghātam -tamaḥsaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria