Declension table of ?tamaḥpraveśa

Deva

MasculineSingularDualPlural
Nominativetamaḥpraveśaḥ tamaḥpraveśau tamaḥpraveśāḥ
Vocativetamaḥpraveśa tamaḥpraveśau tamaḥpraveśāḥ
Accusativetamaḥpraveśam tamaḥpraveśau tamaḥpraveśān
Instrumentaltamaḥpraveśena tamaḥpraveśābhyām tamaḥpraveśaiḥ tamaḥpraveśebhiḥ
Dativetamaḥpraveśāya tamaḥpraveśābhyām tamaḥpraveśebhyaḥ
Ablativetamaḥpraveśāt tamaḥpraveśābhyām tamaḥpraveśebhyaḥ
Genitivetamaḥpraveśasya tamaḥpraveśayoḥ tamaḥpraveśānām
Locativetamaḥpraveśe tamaḥpraveśayoḥ tamaḥpraveśeṣu

Compound tamaḥpraveśa -

Adverb -tamaḥpraveśam -tamaḥpraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria