Declension table of ?tamaḥpracchādakā

Deva

FeminineSingularDualPlural
Nominativetamaḥpracchādakā tamaḥpracchādake tamaḥpracchādakāḥ
Vocativetamaḥpracchādake tamaḥpracchādake tamaḥpracchādakāḥ
Accusativetamaḥpracchādakām tamaḥpracchādake tamaḥpracchādakāḥ
Instrumentaltamaḥpracchādakayā tamaḥpracchādakābhyām tamaḥpracchādakābhiḥ
Dativetamaḥpracchādakāyai tamaḥpracchādakābhyām tamaḥpracchādakābhyaḥ
Ablativetamaḥpracchādakāyāḥ tamaḥpracchādakābhyām tamaḥpracchādakābhyaḥ
Genitivetamaḥpracchādakāyāḥ tamaḥpracchādakayoḥ tamaḥpracchādakānām
Locativetamaḥpracchādakāyām tamaḥpracchādakayoḥ tamaḥpracchādakāsu

Adverb -tamaḥpracchādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria