Declension table of ?tamaḥpracchādaka

Deva

NeuterSingularDualPlural
Nominativetamaḥpracchādakam tamaḥpracchādake tamaḥpracchādakāni
Vocativetamaḥpracchādaka tamaḥpracchādake tamaḥpracchādakāni
Accusativetamaḥpracchādakam tamaḥpracchādake tamaḥpracchādakāni
Instrumentaltamaḥpracchādakena tamaḥpracchādakābhyām tamaḥpracchādakaiḥ
Dativetamaḥpracchādakāya tamaḥpracchādakābhyām tamaḥpracchādakebhyaḥ
Ablativetamaḥpracchādakāt tamaḥpracchādakābhyām tamaḥpracchādakebhyaḥ
Genitivetamaḥpracchādakasya tamaḥpracchādakayoḥ tamaḥpracchādakānām
Locativetamaḥpracchādake tamaḥpracchādakayoḥ tamaḥpracchādakeṣu

Compound tamaḥpracchādaka -

Adverb -tamaḥpracchādakam -tamaḥpracchādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria