Declension table of ?tamaḥprabha

Deva

MasculineSingularDualPlural
Nominativetamaḥprabhaḥ tamaḥprabhau tamaḥprabhāḥ
Vocativetamaḥprabha tamaḥprabhau tamaḥprabhāḥ
Accusativetamaḥprabham tamaḥprabhau tamaḥprabhān
Instrumentaltamaḥprabheṇa tamaḥprabhābhyām tamaḥprabhaiḥ tamaḥprabhebhiḥ
Dativetamaḥprabhāya tamaḥprabhābhyām tamaḥprabhebhyaḥ
Ablativetamaḥprabhāt tamaḥprabhābhyām tamaḥprabhebhyaḥ
Genitivetamaḥprabhasya tamaḥprabhayoḥ tamaḥprabhāṇām
Locativetamaḥprabhe tamaḥprabhayoḥ tamaḥprabheṣu

Compound tamaḥprabha -

Adverb -tamaḥprabham -tamaḥprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria