Declension table of talpaga

Deva

NeuterSingularDualPlural
Nominativetalpagam talpage talpagāni
Vocativetalpaga talpage talpagāni
Accusativetalpagam talpage talpagāni
Instrumentaltalpagena talpagābhyām talpagaiḥ
Dativetalpagāya talpagābhyām talpagebhyaḥ
Ablativetalpagāt talpagābhyām talpagebhyaḥ
Genitivetalpagasya talpagayoḥ talpagānām
Locativetalpage talpagayoḥ talpageṣu

Compound talpaga -

Adverb -talpagam -talpagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria