Declension table of ?talka

Deva

NeuterSingularDualPlural
Nominativetalkam talke talkāni
Vocativetalka talke talkāni
Accusativetalkam talke talkāni
Instrumentaltalkena talkābhyām talkaiḥ
Dativetalkāya talkābhyām talkebhyaḥ
Ablativetalkāt talkābhyām talkebhyaḥ
Genitivetalkasya talkayoḥ talkānām
Locativetalke talkayoḥ talkeṣu

Compound talka -

Adverb -talkam -talkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria