Declension table of ?talita

Deva

MasculineSingularDualPlural
Nominativetalitaḥ talitau talitāḥ
Vocativetalita talitau talitāḥ
Accusativetalitam talitau talitān
Instrumentaltalitena talitābhyām talitaiḥ talitebhiḥ
Dativetalitāya talitābhyām talitebhyaḥ
Ablativetalitāt talitābhyām talitebhyaḥ
Genitivetalitasya talitayoḥ talitānām
Locativetalite talitayoḥ taliteṣu

Compound talita -

Adverb -talitam -talitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria