Declension table of ?talekṣaṇa

Deva

MasculineSingularDualPlural
Nominativetalekṣaṇaḥ talekṣaṇau talekṣaṇāḥ
Vocativetalekṣaṇa talekṣaṇau talekṣaṇāḥ
Accusativetalekṣaṇam talekṣaṇau talekṣaṇān
Instrumentaltalekṣaṇena talekṣaṇābhyām talekṣaṇaiḥ talekṣaṇebhiḥ
Dativetalekṣaṇāya talekṣaṇābhyām talekṣaṇebhyaḥ
Ablativetalekṣaṇāt talekṣaṇābhyām talekṣaṇebhyaḥ
Genitivetalekṣaṇasya talekṣaṇayoḥ talekṣaṇānām
Locativetalekṣaṇe talekṣaṇayoḥ talekṣaṇeṣu

Compound talekṣaṇa -

Adverb -talekṣaṇam -talekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria