Declension table of ?talavakārakalpa

Deva

MasculineSingularDualPlural
Nominativetalavakārakalpaḥ talavakārakalpau talavakārakalpāḥ
Vocativetalavakārakalpa talavakārakalpau talavakārakalpāḥ
Accusativetalavakārakalpam talavakārakalpau talavakārakalpān
Instrumentaltalavakārakalpena talavakārakalpābhyām talavakārakalpaiḥ talavakārakalpebhiḥ
Dativetalavakārakalpāya talavakārakalpābhyām talavakārakalpebhyaḥ
Ablativetalavakārakalpāt talavakārakalpābhyām talavakārakalpebhyaḥ
Genitivetalavakārakalpasya talavakārakalpayoḥ talavakārakalpānām
Locativetalavakārakalpe talavakārakalpayoḥ talavakārakalpeṣu

Compound talavakārakalpa -

Adverb -talavakārakalpam -talavakārakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria