Declension table of ?talatravatā

Deva

FeminineSingularDualPlural
Nominativetalatravatā talatravate talatravatāḥ
Vocativetalatravate talatravate talatravatāḥ
Accusativetalatravatām talatravate talatravatāḥ
Instrumentaltalatravatayā talatravatābhyām talatravatābhiḥ
Dativetalatravatāyai talatravatābhyām talatravatābhyaḥ
Ablativetalatravatāyāḥ talatravatābhyām talatravatābhyaḥ
Genitivetalatravatāyāḥ talatravatayoḥ talatravatānām
Locativetalatravatāyām talatravatayoḥ talatravatāsu

Adverb -talatravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria