Declension table of ?talatravat

Deva

MasculineSingularDualPlural
Nominativetalatravān talatravantau talatravantaḥ
Vocativetalatravan talatravantau talatravantaḥ
Accusativetalatravantam talatravantau talatravataḥ
Instrumentaltalatravatā talatravadbhyām talatravadbhiḥ
Dativetalatravate talatravadbhyām talatravadbhyaḥ
Ablativetalatravataḥ talatravadbhyām talatravadbhyaḥ
Genitivetalatravataḥ talatravatoḥ talatravatām
Locativetalatravati talatravatoḥ talatravatsu

Compound talatravat -

Adverb -talatravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria