Declension table of ?talasthita

Deva

NeuterSingularDualPlural
Nominativetalasthitam talasthite talasthitāni
Vocativetalasthita talasthite talasthitāni
Accusativetalasthitam talasthite talasthitāni
Instrumentaltalasthitena talasthitābhyām talasthitaiḥ
Dativetalasthitāya talasthitābhyām talasthitebhyaḥ
Ablativetalasthitāt talasthitābhyām talasthitebhyaḥ
Genitivetalasthitasya talasthitayoḥ talasthitānām
Locativetalasthite talasthitayoḥ talasthiteṣu

Compound talasthita -

Adverb -talasthitam -talasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria