Declension table of ?talasthita

Deva

MasculineSingularDualPlural
Nominativetalasthitaḥ talasthitau talasthitāḥ
Vocativetalasthita talasthitau talasthitāḥ
Accusativetalasthitam talasthitau talasthitān
Instrumentaltalasthitena talasthitābhyām talasthitaiḥ talasthitebhiḥ
Dativetalasthitāya talasthitābhyām talasthitebhyaḥ
Ablativetalasthitāt talasthitābhyām talasthitebhyaḥ
Genitivetalasthitasya talasthitayoḥ talasthitānām
Locativetalasthite talasthitayoḥ talasthiteṣu

Compound talasthita -

Adverb -talasthitam -talasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria