Declension table of ?talasampāta

Deva

MasculineSingularDualPlural
Nominativetalasampātaḥ talasampātau talasampātāḥ
Vocativetalasampāta talasampātau talasampātāḥ
Accusativetalasampātam talasampātau talasampātān
Instrumentaltalasampātena talasampātābhyām talasampātaiḥ talasampātebhiḥ
Dativetalasampātāya talasampātābhyām talasampātebhyaḥ
Ablativetalasampātāt talasampātābhyām talasampātebhyaḥ
Genitivetalasampātasya talasampātayoḥ talasampātānām
Locativetalasampāte talasampātayoḥ talasampāteṣu

Compound talasampāta -

Adverb -talasampātam -talasampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria