Declension table of ?talaniṣpeṣa

Deva

MasculineSingularDualPlural
Nominativetalaniṣpeṣaḥ talaniṣpeṣau talaniṣpeṣāḥ
Vocativetalaniṣpeṣa talaniṣpeṣau talaniṣpeṣāḥ
Accusativetalaniṣpeṣam talaniṣpeṣau talaniṣpeṣān
Instrumentaltalaniṣpeṣeṇa talaniṣpeṣābhyām talaniṣpeṣaiḥ talaniṣpeṣebhiḥ
Dativetalaniṣpeṣāya talaniṣpeṣābhyām talaniṣpeṣebhyaḥ
Ablativetalaniṣpeṣāt talaniṣpeṣābhyām talaniṣpeṣebhyaḥ
Genitivetalaniṣpeṣasya talaniṣpeṣayoḥ talaniṣpeṣāṇām
Locativetalaniṣpeṣe talaniṣpeṣayoḥ talaniṣpeṣeṣu

Compound talaniṣpeṣa -

Adverb -talaniṣpeṣam -talaniṣpeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria