Declension table of ?talamīna

Deva

MasculineSingularDualPlural
Nominativetalamīnaḥ talamīnau talamīnāḥ
Vocativetalamīna talamīnau talamīnāḥ
Accusativetalamīnam talamīnau talamīnān
Instrumentaltalamīnena talamīnābhyām talamīnaiḥ talamīnebhiḥ
Dativetalamīnāya talamīnābhyām talamīnebhyaḥ
Ablativetalamīnāt talamīnābhyām talamīnebhyaḥ
Genitivetalamīnasya talamīnayoḥ talamīnānām
Locativetalamīne talamīnayoḥ talamīneṣu

Compound talamīna -

Adverb -talamīnam -talamīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria