Declension table of ?talahṛdaya

Deva

NeuterSingularDualPlural
Nominativetalahṛdayam talahṛdaye talahṛdayāni
Vocativetalahṛdaya talahṛdaye talahṛdayāni
Accusativetalahṛdayam talahṛdaye talahṛdayāni
Instrumentaltalahṛdayena talahṛdayābhyām talahṛdayaiḥ
Dativetalahṛdayāya talahṛdayābhyām talahṛdayebhyaḥ
Ablativetalahṛdayāt talahṛdayābhyām talahṛdayebhyaḥ
Genitivetalahṛdayasya talahṛdayayoḥ talahṛdayānām
Locativetalahṛdaye talahṛdayayoḥ talahṛdayeṣu

Compound talahṛdaya -

Adverb -talahṛdayam -talahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria