Declension table of ?talagata

Deva

NeuterSingularDualPlural
Nominativetalagatam talagate talagatāni
Vocativetalagata talagate talagatāni
Accusativetalagatam talagate talagatāni
Instrumentaltalagatena talagatābhyām talagataiḥ
Dativetalagatāya talagatābhyām talagatebhyaḥ
Ablativetalagatāt talagatābhyām talagatebhyaḥ
Genitivetalagatasya talagatayoḥ talagatānām
Locativetalagate talagatayoḥ talagateṣu

Compound talagata -

Adverb -talagatam -talagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria