Declension table of ?talārakṣa

Deva

MasculineSingularDualPlural
Nominativetalārakṣaḥ talārakṣau talārakṣāḥ
Vocativetalārakṣa talārakṣau talārakṣāḥ
Accusativetalārakṣam talārakṣau talārakṣān
Instrumentaltalārakṣeṇa talārakṣābhyām talārakṣaiḥ talārakṣebhiḥ
Dativetalārakṣāya talārakṣābhyām talārakṣebhyaḥ
Ablativetalārakṣāt talārakṣābhyām talārakṣebhyaḥ
Genitivetalārakṣasya talārakṣayoḥ talārakṣāṇām
Locativetalārakṣe talārakṣayoḥ talārakṣeṣu

Compound talārakṣa -

Adverb -talārakṣam -talārakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria