Declension table of ?talāṅgulitravatā

Deva

FeminineSingularDualPlural
Nominativetalāṅgulitravatā talāṅgulitravate talāṅgulitravatāḥ
Vocativetalāṅgulitravate talāṅgulitravate talāṅgulitravatāḥ
Accusativetalāṅgulitravatām talāṅgulitravate talāṅgulitravatāḥ
Instrumentaltalāṅgulitravatayā talāṅgulitravatābhyām talāṅgulitravatābhiḥ
Dativetalāṅgulitravatāyai talāṅgulitravatābhyām talāṅgulitravatābhyaḥ
Ablativetalāṅgulitravatāyāḥ talāṅgulitravatābhyām talāṅgulitravatābhyaḥ
Genitivetalāṅgulitravatāyāḥ talāṅgulitravatayoḥ talāṅgulitravatānām
Locativetalāṅgulitravatāyām talāṅgulitravatayoḥ talāṅgulitravatāsu

Adverb -talāṅgulitravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria