Declension table of ?talācī

Deva

FeminineSingularDualPlural
Nominativetalācī talācyau talācyaḥ
Vocativetalāci talācyau talācyaḥ
Accusativetalācīm talācyau talācīḥ
Instrumentaltalācyā talācībhyām talācībhiḥ
Dativetalācyai talācībhyām talācībhyaḥ
Ablativetalācyāḥ talācībhyām talācībhyaḥ
Genitivetalācyāḥ talācyoḥ talācīnām
Locativetalācyām talācyoḥ talācīṣu

Compound talāci - talācī -

Adverb -talāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria