Declension table of ?takrapiṇḍa

Deva

MasculineSingularDualPlural
Nominativetakrapiṇḍaḥ takrapiṇḍau takrapiṇḍāḥ
Vocativetakrapiṇḍa takrapiṇḍau takrapiṇḍāḥ
Accusativetakrapiṇḍam takrapiṇḍau takrapiṇḍān
Instrumentaltakrapiṇḍena takrapiṇḍābhyām takrapiṇḍaiḥ takrapiṇḍebhiḥ
Dativetakrapiṇḍāya takrapiṇḍābhyām takrapiṇḍebhyaḥ
Ablativetakrapiṇḍāt takrapiṇḍābhyām takrapiṇḍebhyaḥ
Genitivetakrapiṇḍasya takrapiṇḍayoḥ takrapiṇḍānām
Locativetakrapiṇḍe takrapiṇḍayoḥ takrapiṇḍeṣu

Compound takrapiṇḍa -

Adverb -takrapiṇḍam -takrapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria