Declension table of ?takmanāśanā

Deva

FeminineSingularDualPlural
Nominativetakmanāśanā takmanāśane takmanāśanāḥ
Vocativetakmanāśane takmanāśane takmanāśanāḥ
Accusativetakmanāśanām takmanāśane takmanāśanāḥ
Instrumentaltakmanāśanayā takmanāśanābhyām takmanāśanābhiḥ
Dativetakmanāśanāyai takmanāśanābhyām takmanāśanābhyaḥ
Ablativetakmanāśanāyāḥ takmanāśanābhyām takmanāśanābhyaḥ
Genitivetakmanāśanāyāḥ takmanāśanayoḥ takmanāśanānām
Locativetakmanāśanāyām takmanāśanayoḥ takmanāśanāsu

Adverb -takmanāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria