Declension table of ?takmanāśana

Deva

NeuterSingularDualPlural
Nominativetakmanāśanam takmanāśane takmanāśanāni
Vocativetakmanāśana takmanāśane takmanāśanāni
Accusativetakmanāśanam takmanāśane takmanāśanāni
Instrumentaltakmanāśanena takmanāśanābhyām takmanāśanaiḥ
Dativetakmanāśanāya takmanāśanābhyām takmanāśanebhyaḥ
Ablativetakmanāśanāt takmanāśanābhyām takmanāśanebhyaḥ
Genitivetakmanāśanasya takmanāśanayoḥ takmanāśanānām
Locativetakmanāśane takmanāśanayoḥ takmanāśaneṣu

Compound takmanāśana -

Adverb -takmanāśanam -takmanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria