Declension table of ?takṣitṛ

Deva

NeuterSingularDualPlural
Nominativetakṣitṛ takṣitṛṇī takṣitṝṇi
Vocativetakṣitṛ takṣitṛṇī takṣitṝṇi
Accusativetakṣitṛ takṣitṛṇī takṣitṝṇi
Instrumentaltakṣitṛṇā takṣitṛbhyām takṣitṛbhiḥ
Dativetakṣitṛṇe takṣitṛbhyām takṣitṛbhyaḥ
Ablativetakṣitṛṇaḥ takṣitṛbhyām takṣitṛbhyaḥ
Genitivetakṣitṛṇaḥ takṣitṛṇoḥ takṣitṝṇām
Locativetakṣitṛṇi takṣitṛṇoḥ takṣitṛṣu

Compound takṣitṛ -

Adverb -takṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria